Declension table of ?indhūka

Deva

MasculineSingularDualPlural
Nominativeindhūkaḥ indhūkau indhūkāḥ
Vocativeindhūka indhūkau indhūkāḥ
Accusativeindhūkam indhūkau indhūkān
Instrumentalindhūkena indhūkābhyām indhūkaiḥ indhūkebhiḥ
Dativeindhūkāya indhūkābhyām indhūkebhyaḥ
Ablativeindhūkāt indhūkābhyām indhūkebhyaḥ
Genitiveindhūkasya indhūkayoḥ indhūkānām
Locativeindhūke indhūkayoḥ indhūkeṣu

Compound indhūka -

Adverb -indhūkam -indhūkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria