Declension table of ?indhitā

Deva

FeminineSingularDualPlural
Nominativeindhitā indhite indhitāḥ
Vocativeindhite indhite indhitāḥ
Accusativeindhitām indhite indhitāḥ
Instrumentalindhitayā indhitābhyām indhitābhiḥ
Dativeindhitāyai indhitābhyām indhitābhyaḥ
Ablativeindhitāyāḥ indhitābhyām indhitābhyaḥ
Genitiveindhitāyāḥ indhitayoḥ indhitānām
Locativeindhitāyām indhitayoḥ indhitāsu

Adverb -indhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria