Declension table of ?ilūṣa

Deva

MasculineSingularDualPlural
Nominativeilūṣaḥ ilūṣau ilūṣāḥ
Vocativeilūṣa ilūṣau ilūṣāḥ
Accusativeilūṣam ilūṣau ilūṣān
Instrumentalilūṣeṇa ilūṣābhyām ilūṣaiḥ ilūṣebhiḥ
Dativeilūṣāya ilūṣābhyām ilūṣebhyaḥ
Ablativeilūṣāt ilūṣābhyām ilūṣebhyaḥ
Genitiveilūṣasya ilūṣayoḥ ilūṣāṇām
Locativeilūṣe ilūṣayoḥ ilūṣeṣu

Compound ilūṣa -

Adverb -ilūṣam -ilūṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria