Declension table of ilāvṛta

Deva

NeuterSingularDualPlural
Nominativeilāvṛtam ilāvṛte ilāvṛtāni
Vocativeilāvṛta ilāvṛte ilāvṛtāni
Accusativeilāvṛtam ilāvṛte ilāvṛtāni
Instrumentalilāvṛtena ilāvṛtābhyām ilāvṛtaiḥ
Dativeilāvṛtāya ilāvṛtābhyām ilāvṛtebhyaḥ
Ablativeilāvṛtāt ilāvṛtābhyām ilāvṛtebhyaḥ
Genitiveilāvṛtasya ilāvṛtayoḥ ilāvṛtānām
Locativeilāvṛte ilāvṛtayoḥ ilāvṛteṣu

Compound ilāvṛta -

Adverb -ilāvṛtam -ilāvṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria