Declension table of ?ilātala

Deva

NeuterSingularDualPlural
Nominativeilātalam ilātale ilātalāni
Vocativeilātala ilātale ilātalāni
Accusativeilātalam ilātale ilātalāni
Instrumentalilātalena ilātalābhyām ilātalaiḥ
Dativeilātalāya ilātalābhyām ilātalebhyaḥ
Ablativeilātalāt ilātalābhyām ilātalebhyaḥ
Genitiveilātalasya ilātalayoḥ ilātalānām
Locativeilātale ilātalayoḥ ilātaleṣu

Compound ilātala -

Adverb -ilātalam -ilātalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria