Declension table of ?ikṣvāri

Deva

MasculineSingularDualPlural
Nominativeikṣvāriḥ ikṣvārī ikṣvārayaḥ
Vocativeikṣvāre ikṣvārī ikṣvārayaḥ
Accusativeikṣvārim ikṣvārī ikṣvārīn
Instrumentalikṣvāriṇā ikṣvāribhyām ikṣvāribhiḥ
Dativeikṣvāraye ikṣvāribhyām ikṣvāribhyaḥ
Ablativeikṣvāreḥ ikṣvāribhyām ikṣvāribhyaḥ
Genitiveikṣvāreḥ ikṣvāryoḥ ikṣvārīṇām
Locativeikṣvārau ikṣvāryoḥ ikṣvāriṣu

Compound ikṣvāri -

Adverb -ikṣvāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria