Declension table of ?ikṣvālikā

Deva

FeminineSingularDualPlural
Nominativeikṣvālikā ikṣvālike ikṣvālikāḥ
Vocativeikṣvālike ikṣvālike ikṣvālikāḥ
Accusativeikṣvālikām ikṣvālike ikṣvālikāḥ
Instrumentalikṣvālikayā ikṣvālikābhyām ikṣvālikābhiḥ
Dativeikṣvālikāyai ikṣvālikābhyām ikṣvālikābhyaḥ
Ablativeikṣvālikāyāḥ ikṣvālikābhyām ikṣvālikābhyaḥ
Genitiveikṣvālikāyāḥ ikṣvālikayoḥ ikṣvālikānām
Locativeikṣvālikāyām ikṣvālikayoḥ ikṣvālikāsu

Adverb -ikṣvālikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria