Declension table of ikṣvāku

Deva

MasculineSingularDualPlural
Nominativeikṣvākuḥ ikṣvākū ikṣvākavaḥ
Vocativeikṣvāko ikṣvākū ikṣvākavaḥ
Accusativeikṣvākum ikṣvākū ikṣvākūn
Instrumentalikṣvākuṇā ikṣvākubhyām ikṣvākubhiḥ
Dativeikṣvākave ikṣvākubhyām ikṣvākubhyaḥ
Ablativeikṣvākoḥ ikṣvākubhyām ikṣvākubhyaḥ
Genitiveikṣvākoḥ ikṣvākvoḥ ikṣvākūṇām
Locativeikṣvākau ikṣvākvoḥ ikṣvākuṣu

Compound ikṣvāku -

Adverb -ikṣvāku

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria