Declension table of ikṣvāku

Deva

FeminineSingularDualPlural
Nominativeikṣvākuḥ ikṣvākū ikṣvākavaḥ
Vocativeikṣvāko ikṣvākū ikṣvākavaḥ
Accusativeikṣvākum ikṣvākū ikṣvākūḥ
Instrumentalikṣvākvā ikṣvākubhyām ikṣvākubhiḥ
Dativeikṣvākvai ikṣvākave ikṣvākubhyām ikṣvākubhyaḥ
Ablativeikṣvākvāḥ ikṣvākoḥ ikṣvākubhyām ikṣvākubhyaḥ
Genitiveikṣvākvāḥ ikṣvākoḥ ikṣvākvoḥ ikṣvākūṇām
Locativeikṣvākvām ikṣvākau ikṣvākvoḥ ikṣvākuṣu

Compound ikṣvāku -

Adverb -ikṣvāku

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria