Declension table of ?ikṣuśākina

Deva

NeuterSingularDualPlural
Nominativeikṣuśākinam ikṣuśākine ikṣuśākināni
Vocativeikṣuśākina ikṣuśākine ikṣuśākināni
Accusativeikṣuśākinam ikṣuśākine ikṣuśākināni
Instrumentalikṣuśākinena ikṣuśākinābhyām ikṣuśākinaiḥ
Dativeikṣuśākināya ikṣuśākinābhyām ikṣuśākinebhyaḥ
Ablativeikṣuśākināt ikṣuśākinābhyām ikṣuśākinebhyaḥ
Genitiveikṣuśākinasya ikṣuśākinayoḥ ikṣuśākinānām
Locativeikṣuśākine ikṣuśākinayoḥ ikṣuśākineṣu

Compound ikṣuśākina -

Adverb -ikṣuśākinam -ikṣuśākināt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria