Declension table of ?ikṣuyoni

Deva

MasculineSingularDualPlural
Nominativeikṣuyoniḥ ikṣuyonī ikṣuyonayaḥ
Vocativeikṣuyone ikṣuyonī ikṣuyonayaḥ
Accusativeikṣuyonim ikṣuyonī ikṣuyonīn
Instrumentalikṣuyoninā ikṣuyonibhyām ikṣuyonibhiḥ
Dativeikṣuyonaye ikṣuyonibhyām ikṣuyonibhyaḥ
Ablativeikṣuyoneḥ ikṣuyonibhyām ikṣuyonibhyaḥ
Genitiveikṣuyoneḥ ikṣuyonyoḥ ikṣuyonīnām
Locativeikṣuyonau ikṣuyonyoḥ ikṣuyoniṣu

Compound ikṣuyoni -

Adverb -ikṣuyoni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria