Declension table of ?ikṣuyantra

Deva

NeuterSingularDualPlural
Nominativeikṣuyantram ikṣuyantre ikṣuyantrāṇi
Vocativeikṣuyantra ikṣuyantre ikṣuyantrāṇi
Accusativeikṣuyantram ikṣuyantre ikṣuyantrāṇi
Instrumentalikṣuyantreṇa ikṣuyantrābhyām ikṣuyantraiḥ
Dativeikṣuyantrāya ikṣuyantrābhyām ikṣuyantrebhyaḥ
Ablativeikṣuyantrāt ikṣuyantrābhyām ikṣuyantrebhyaḥ
Genitiveikṣuyantrasya ikṣuyantrayoḥ ikṣuyantrāṇām
Locativeikṣuyantre ikṣuyantrayoḥ ikṣuyantreṣu

Compound ikṣuyantra -

Adverb -ikṣuyantram -ikṣuyantrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria