Declension table of ?ikṣuyaṣṭi

Deva

FeminineSingularDualPlural
Nominativeikṣuyaṣṭiḥ ikṣuyaṣṭī ikṣuyaṣṭayaḥ
Vocativeikṣuyaṣṭe ikṣuyaṣṭī ikṣuyaṣṭayaḥ
Accusativeikṣuyaṣṭim ikṣuyaṣṭī ikṣuyaṣṭīḥ
Instrumentalikṣuyaṣṭyā ikṣuyaṣṭibhyām ikṣuyaṣṭibhiḥ
Dativeikṣuyaṣṭyai ikṣuyaṣṭaye ikṣuyaṣṭibhyām ikṣuyaṣṭibhyaḥ
Ablativeikṣuyaṣṭyāḥ ikṣuyaṣṭeḥ ikṣuyaṣṭibhyām ikṣuyaṣṭibhyaḥ
Genitiveikṣuyaṣṭyāḥ ikṣuyaṣṭeḥ ikṣuyaṣṭyoḥ ikṣuyaṣṭīnām
Locativeikṣuyaṣṭyām ikṣuyaṣṭau ikṣuyaṣṭyoḥ ikṣuyaṣṭiṣu

Compound ikṣuyaṣṭi -

Adverb -ikṣuyaṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria