Declension table of ?ikṣuveṣṭana

Deva

MasculineSingularDualPlural
Nominativeikṣuveṣṭanaḥ ikṣuveṣṭanau ikṣuveṣṭanāḥ
Vocativeikṣuveṣṭana ikṣuveṣṭanau ikṣuveṣṭanāḥ
Accusativeikṣuveṣṭanam ikṣuveṣṭanau ikṣuveṣṭanān
Instrumentalikṣuveṣṭanena ikṣuveṣṭanābhyām ikṣuveṣṭanaiḥ ikṣuveṣṭanebhiḥ
Dativeikṣuveṣṭanāya ikṣuveṣṭanābhyām ikṣuveṣṭanebhyaḥ
Ablativeikṣuveṣṭanāt ikṣuveṣṭanābhyām ikṣuveṣṭanebhyaḥ
Genitiveikṣuveṣṭanasya ikṣuveṣṭanayoḥ ikṣuveṣṭanānām
Locativeikṣuveṣṭane ikṣuveṣṭanayoḥ ikṣuveṣṭaneṣu

Compound ikṣuveṣṭana -

Adverb -ikṣuveṣṭanam -ikṣuveṣṭanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria