Declension table of ?ikṣuvallī

Deva

FeminineSingularDualPlural
Nominativeikṣuvallī ikṣuvallyau ikṣuvallyaḥ
Vocativeikṣuvalli ikṣuvallyau ikṣuvallyaḥ
Accusativeikṣuvallīm ikṣuvallyau ikṣuvallīḥ
Instrumentalikṣuvallyā ikṣuvallībhyām ikṣuvallībhiḥ
Dativeikṣuvallyai ikṣuvallībhyām ikṣuvallībhyaḥ
Ablativeikṣuvallyāḥ ikṣuvallībhyām ikṣuvallībhyaḥ
Genitiveikṣuvallyāḥ ikṣuvallyoḥ ikṣuvallīnām
Locativeikṣuvallyām ikṣuvallyoḥ ikṣuvallīṣu

Compound ikṣuvalli - ikṣuvallī -

Adverb -ikṣuvalli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria