Declension table of ?ikṣuvallarī

Deva

FeminineSingularDualPlural
Nominativeikṣuvallarī ikṣuvallaryau ikṣuvallaryaḥ
Vocativeikṣuvallari ikṣuvallaryau ikṣuvallaryaḥ
Accusativeikṣuvallarīm ikṣuvallaryau ikṣuvallarīḥ
Instrumentalikṣuvallaryā ikṣuvallarībhyām ikṣuvallarībhiḥ
Dativeikṣuvallaryai ikṣuvallarībhyām ikṣuvallarībhyaḥ
Ablativeikṣuvallaryāḥ ikṣuvallarībhyām ikṣuvallarībhyaḥ
Genitiveikṣuvallaryāḥ ikṣuvallaryoḥ ikṣuvallarīṇām
Locativeikṣuvallaryām ikṣuvallaryoḥ ikṣuvallarīṣu

Compound ikṣuvallari - ikṣuvallarī -

Adverb -ikṣuvallari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria