Declension table of ?ikṣuvāri

Deva

NeuterSingularDualPlural
Nominativeikṣuvāri ikṣuvāriṇī ikṣuvārīṇi
Vocativeikṣuvāri ikṣuvāriṇī ikṣuvārīṇi
Accusativeikṣuvāri ikṣuvāriṇī ikṣuvārīṇi
Instrumentalikṣuvāriṇā ikṣuvāribhyām ikṣuvāribhiḥ
Dativeikṣuvāriṇe ikṣuvāribhyām ikṣuvāribhyaḥ
Ablativeikṣuvāriṇaḥ ikṣuvāribhyām ikṣuvāribhyaḥ
Genitiveikṣuvāriṇaḥ ikṣuvāriṇoḥ ikṣuvārīṇām
Locativeikṣuvāriṇi ikṣuvāriṇoḥ ikṣuvāriṣu

Compound ikṣuvāri -

Adverb -ikṣuvāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria