Declension table of ?ikṣuvāṭī

Deva

FeminineSingularDualPlural
Nominativeikṣuvāṭī ikṣuvāṭyau ikṣuvāṭyaḥ
Vocativeikṣuvāṭi ikṣuvāṭyau ikṣuvāṭyaḥ
Accusativeikṣuvāṭīm ikṣuvāṭyau ikṣuvāṭīḥ
Instrumentalikṣuvāṭyā ikṣuvāṭībhyām ikṣuvāṭībhiḥ
Dativeikṣuvāṭyai ikṣuvāṭībhyām ikṣuvāṭībhyaḥ
Ablativeikṣuvāṭyāḥ ikṣuvāṭībhyām ikṣuvāṭībhyaḥ
Genitiveikṣuvāṭyāḥ ikṣuvāṭyoḥ ikṣuvāṭīnām
Locativeikṣuvāṭyām ikṣuvāṭyoḥ ikṣuvāṭīṣu

Compound ikṣuvāṭi - ikṣuvāṭī -

Adverb -ikṣuvāṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria