Declension table of ?ikṣuvaṇa

Deva

NeuterSingularDualPlural
Nominativeikṣuvaṇam ikṣuvaṇe ikṣuvaṇāni
Vocativeikṣuvaṇa ikṣuvaṇe ikṣuvaṇāni
Accusativeikṣuvaṇam ikṣuvaṇe ikṣuvaṇāni
Instrumentalikṣuvaṇena ikṣuvaṇābhyām ikṣuvaṇaiḥ
Dativeikṣuvaṇāya ikṣuvaṇābhyām ikṣuvaṇebhyaḥ
Ablativeikṣuvaṇāt ikṣuvaṇābhyām ikṣuvaṇebhyaḥ
Genitiveikṣuvaṇasya ikṣuvaṇayoḥ ikṣuvaṇānām
Locativeikṣuvaṇe ikṣuvaṇayoḥ ikṣuvaṇeṣu

Compound ikṣuvaṇa -

Adverb -ikṣuvaṇam -ikṣuvaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria