Declension table of ?ikṣusamudra

Deva

MasculineSingularDualPlural
Nominativeikṣusamudraḥ ikṣusamudrau ikṣusamudrāḥ
Vocativeikṣusamudra ikṣusamudrau ikṣusamudrāḥ
Accusativeikṣusamudram ikṣusamudrau ikṣusamudrān
Instrumentalikṣusamudreṇa ikṣusamudrābhyām ikṣusamudraiḥ ikṣusamudrebhiḥ
Dativeikṣusamudrāya ikṣusamudrābhyām ikṣusamudrebhyaḥ
Ablativeikṣusamudrāt ikṣusamudrābhyām ikṣusamudrebhyaḥ
Genitiveikṣusamudrasya ikṣusamudrayoḥ ikṣusamudrāṇām
Locativeikṣusamudre ikṣusamudrayoḥ ikṣusamudreṣu

Compound ikṣusamudra -

Adverb -ikṣusamudram -ikṣusamudrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria