Declension table of ?ikṣusāra

Deva

MasculineSingularDualPlural
Nominativeikṣusāraḥ ikṣusārau ikṣusārāḥ
Vocativeikṣusāra ikṣusārau ikṣusārāḥ
Accusativeikṣusāram ikṣusārau ikṣusārān
Instrumentalikṣusāreṇa ikṣusārābhyām ikṣusāraiḥ ikṣusārebhiḥ
Dativeikṣusārāya ikṣusārābhyām ikṣusārebhyaḥ
Ablativeikṣusārāt ikṣusārābhyām ikṣusārebhyaḥ
Genitiveikṣusārasya ikṣusārayoḥ ikṣusārāṇām
Locativeikṣusāre ikṣusārayoḥ ikṣusāreṣu

Compound ikṣusāra -

Adverb -ikṣusāram -ikṣusārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria