Declension table of ?ikṣurasakvātha

Deva

MasculineSingularDualPlural
Nominativeikṣurasakvāthaḥ ikṣurasakvāthau ikṣurasakvāthāḥ
Vocativeikṣurasakvātha ikṣurasakvāthau ikṣurasakvāthāḥ
Accusativeikṣurasakvātham ikṣurasakvāthau ikṣurasakvāthān
Instrumentalikṣurasakvāthena ikṣurasakvāthābhyām ikṣurasakvāthaiḥ ikṣurasakvāthebhiḥ
Dativeikṣurasakvāthāya ikṣurasakvāthābhyām ikṣurasakvāthebhyaḥ
Ablativeikṣurasakvāthāt ikṣurasakvāthābhyām ikṣurasakvāthebhyaḥ
Genitiveikṣurasakvāthasya ikṣurasakvāthayoḥ ikṣurasakvāthānām
Locativeikṣurasakvāthe ikṣurasakvāthayoḥ ikṣurasakvātheṣu

Compound ikṣurasakvātha -

Adverb -ikṣurasakvātham -ikṣurasakvāthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria