Declension table of ?ikṣuraka

Deva

MasculineSingularDualPlural
Nominativeikṣurakaḥ ikṣurakau ikṣurakāḥ
Vocativeikṣuraka ikṣurakau ikṣurakāḥ
Accusativeikṣurakam ikṣurakau ikṣurakān
Instrumentalikṣurakeṇa ikṣurakābhyām ikṣurakaiḥ ikṣurakebhiḥ
Dativeikṣurakāya ikṣurakābhyām ikṣurakebhyaḥ
Ablativeikṣurakāt ikṣurakābhyām ikṣurakebhyaḥ
Genitiveikṣurakasya ikṣurakayoḥ ikṣurakāṇām
Locativeikṣurake ikṣurakayoḥ ikṣurakeṣu

Compound ikṣuraka -

Adverb -ikṣurakam -ikṣurakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria