Declension table of ?ikṣura

Deva

MasculineSingularDualPlural
Nominativeikṣuraḥ ikṣurau ikṣurāḥ
Vocativeikṣura ikṣurau ikṣurāḥ
Accusativeikṣuram ikṣurau ikṣurān
Instrumentalikṣureṇa ikṣurābhyām ikṣuraiḥ ikṣurebhiḥ
Dativeikṣurāya ikṣurābhyām ikṣurebhyaḥ
Ablativeikṣurāt ikṣurābhyām ikṣurebhyaḥ
Genitiveikṣurasya ikṣurayoḥ ikṣurāṇām
Locativeikṣure ikṣurayoḥ ikṣureṣu

Compound ikṣura -

Adverb -ikṣuram -ikṣurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria