Declension table of ?ikṣupra

Deva

MasculineSingularDualPlural
Nominativeikṣupraḥ ikṣuprau ikṣuprāḥ
Vocativeikṣupra ikṣuprau ikṣuprāḥ
Accusativeikṣupram ikṣuprau ikṣuprān
Instrumentalikṣupreṇa ikṣuprābhyām ikṣupraiḥ ikṣuprebhiḥ
Dativeikṣuprāya ikṣuprābhyām ikṣuprebhyaḥ
Ablativeikṣuprāt ikṣuprābhyām ikṣuprebhyaḥ
Genitiveikṣuprasya ikṣuprayoḥ ikṣuprāṇām
Locativeikṣupre ikṣuprayoḥ ikṣupreṣu

Compound ikṣupra -

Adverb -ikṣupram -ikṣuprāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria