Declension table of ?ikṣupattrī

Deva

FeminineSingularDualPlural
Nominativeikṣupattrī ikṣupattryau ikṣupattryaḥ
Vocativeikṣupattri ikṣupattryau ikṣupattryaḥ
Accusativeikṣupattrīm ikṣupattryau ikṣupattrīḥ
Instrumentalikṣupattryā ikṣupattrībhyām ikṣupattrībhiḥ
Dativeikṣupattryai ikṣupattrībhyām ikṣupattrībhyaḥ
Ablativeikṣupattryāḥ ikṣupattrībhyām ikṣupattrībhyaḥ
Genitiveikṣupattryāḥ ikṣupattryoḥ ikṣupattrīṇām
Locativeikṣupattryām ikṣupattryoḥ ikṣupattrīṣu

Compound ikṣupattri - ikṣupattrī -

Adverb -ikṣupattri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria