Declension table of ?ikṣupattra

Deva

MasculineSingularDualPlural
Nominativeikṣupattraḥ ikṣupattrau ikṣupattrāḥ
Vocativeikṣupattra ikṣupattrau ikṣupattrāḥ
Accusativeikṣupattram ikṣupattrau ikṣupattrān
Instrumentalikṣupattreṇa ikṣupattrābhyām ikṣupattraiḥ ikṣupattrebhiḥ
Dativeikṣupattrāya ikṣupattrābhyām ikṣupattrebhyaḥ
Ablativeikṣupattrāt ikṣupattrābhyām ikṣupattrebhyaḥ
Genitiveikṣupattrasya ikṣupattrayoḥ ikṣupattrāṇām
Locativeikṣupattre ikṣupattrayoḥ ikṣupattreṣu

Compound ikṣupattra -

Adverb -ikṣupattram -ikṣupattrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria