Declension table of ?ikṣuparṇī

Deva

FeminineSingularDualPlural
Nominativeikṣuparṇī ikṣuparṇyau ikṣuparṇyaḥ
Vocativeikṣuparṇi ikṣuparṇyau ikṣuparṇyaḥ
Accusativeikṣuparṇīm ikṣuparṇyau ikṣuparṇīḥ
Instrumentalikṣuparṇyā ikṣuparṇībhyām ikṣuparṇībhiḥ
Dativeikṣuparṇyai ikṣuparṇībhyām ikṣuparṇībhyaḥ
Ablativeikṣuparṇyāḥ ikṣuparṇībhyām ikṣuparṇībhyaḥ
Genitiveikṣuparṇyāḥ ikṣuparṇyoḥ ikṣuparṇīnām
Locativeikṣuparṇyām ikṣuparṇyoḥ ikṣuparṇīṣu

Compound ikṣuparṇi - ikṣuparṇī -

Adverb -ikṣuparṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria