Declension table of ?ikṣupāka

Deva

MasculineSingularDualPlural
Nominativeikṣupākaḥ ikṣupākau ikṣupākāḥ
Vocativeikṣupāka ikṣupākau ikṣupākāḥ
Accusativeikṣupākam ikṣupākau ikṣupākān
Instrumentalikṣupākeṇa ikṣupākābhyām ikṣupākaiḥ ikṣupākebhiḥ
Dativeikṣupākāya ikṣupākābhyām ikṣupākebhyaḥ
Ablativeikṣupākāt ikṣupākābhyām ikṣupākebhyaḥ
Genitiveikṣupākasya ikṣupākayoḥ ikṣupākāṇām
Locativeikṣupāke ikṣupākayoḥ ikṣupākeṣu

Compound ikṣupāka -

Adverb -ikṣupākam -ikṣupākāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria