Declension table of ?ikṣumūla

Deva

NeuterSingularDualPlural
Nominativeikṣumūlam ikṣumūle ikṣumūlāni
Vocativeikṣumūla ikṣumūle ikṣumūlāni
Accusativeikṣumūlam ikṣumūle ikṣumūlāni
Instrumentalikṣumūlena ikṣumūlābhyām ikṣumūlaiḥ
Dativeikṣumūlāya ikṣumūlābhyām ikṣumūlebhyaḥ
Ablativeikṣumūlāt ikṣumūlābhyām ikṣumūlebhyaḥ
Genitiveikṣumūlasya ikṣumūlayoḥ ikṣumūlānām
Locativeikṣumūle ikṣumūlayoḥ ikṣumūleṣu

Compound ikṣumūla -

Adverb -ikṣumūlam -ikṣumūlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria