Declension table of ?ikṣumehinī

Deva

FeminineSingularDualPlural
Nominativeikṣumehinī ikṣumehinyau ikṣumehinyaḥ
Vocativeikṣumehini ikṣumehinyau ikṣumehinyaḥ
Accusativeikṣumehinīm ikṣumehinyau ikṣumehinīḥ
Instrumentalikṣumehinyā ikṣumehinībhyām ikṣumehinībhiḥ
Dativeikṣumehinyai ikṣumehinībhyām ikṣumehinībhyaḥ
Ablativeikṣumehinyāḥ ikṣumehinībhyām ikṣumehinībhyaḥ
Genitiveikṣumehinyāḥ ikṣumehinyoḥ ikṣumehinīnām
Locativeikṣumehinyām ikṣumehinyoḥ ikṣumehinīṣu

Compound ikṣumehini - ikṣumehinī -

Adverb -ikṣumehini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria