Declension table of ?ikṣumeha

Deva

MasculineSingularDualPlural
Nominativeikṣumehaḥ ikṣumehau ikṣumehāḥ
Vocativeikṣumeha ikṣumehau ikṣumehāḥ
Accusativeikṣumeham ikṣumehau ikṣumehān
Instrumentalikṣumeheṇa ikṣumehābhyām ikṣumehaiḥ ikṣumehebhiḥ
Dativeikṣumehāya ikṣumehābhyām ikṣumehebhyaḥ
Ablativeikṣumehāt ikṣumehābhyām ikṣumehebhyaḥ
Genitiveikṣumehasya ikṣumehayoḥ ikṣumehāṇām
Locativeikṣumehe ikṣumehayoḥ ikṣumeheṣu

Compound ikṣumeha -

Adverb -ikṣumeham -ikṣumehāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria