Declension table of ?ikṣumālinī

Deva

FeminineSingularDualPlural
Nominativeikṣumālinī ikṣumālinyau ikṣumālinyaḥ
Vocativeikṣumālini ikṣumālinyau ikṣumālinyaḥ
Accusativeikṣumālinīm ikṣumālinyau ikṣumālinīḥ
Instrumentalikṣumālinyā ikṣumālinībhyām ikṣumālinībhiḥ
Dativeikṣumālinyai ikṣumālinībhyām ikṣumālinībhyaḥ
Ablativeikṣumālinyāḥ ikṣumālinībhyām ikṣumālinībhyaḥ
Genitiveikṣumālinyāḥ ikṣumālinyoḥ ikṣumālinīnām
Locativeikṣumālinyām ikṣumālinyoḥ ikṣumālinīṣu

Compound ikṣumālini - ikṣumālinī -

Adverb -ikṣumālini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria