Declension table of ?ikṣukīya

Deva

NeuterSingularDualPlural
Nominativeikṣukīyam ikṣukīye ikṣukīyāṇi
Vocativeikṣukīya ikṣukīye ikṣukīyāṇi
Accusativeikṣukīyam ikṣukīye ikṣukīyāṇi
Instrumentalikṣukīyeṇa ikṣukīyābhyām ikṣukīyaiḥ
Dativeikṣukīyāya ikṣukīyābhyām ikṣukīyebhyaḥ
Ablativeikṣukīyāt ikṣukīyābhyām ikṣukīyebhyaḥ
Genitiveikṣukīyasya ikṣukīyayoḥ ikṣukīyāṇām
Locativeikṣukīye ikṣukīyayoḥ ikṣukīyeṣu

Compound ikṣukīya -

Adverb -ikṣukīyam -ikṣukīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria