Declension table of ?ikṣukīya

Deva

MasculineSingularDualPlural
Nominativeikṣukīyaḥ ikṣukīyau ikṣukīyāḥ
Vocativeikṣukīya ikṣukīyau ikṣukīyāḥ
Accusativeikṣukīyam ikṣukīyau ikṣukīyān
Instrumentalikṣukīyeṇa ikṣukīyābhyām ikṣukīyaiḥ ikṣukīyebhiḥ
Dativeikṣukīyāya ikṣukīyābhyām ikṣukīyebhyaḥ
Ablativeikṣukīyāt ikṣukīyābhyām ikṣukīyebhyaḥ
Genitiveikṣukīyasya ikṣukīyayoḥ ikṣukīyāṇām
Locativeikṣukīye ikṣukīyayoḥ ikṣukīyeṣu

Compound ikṣukīya -

Adverb -ikṣukīyam -ikṣukīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria