Declension table of ?ikṣukāṇḍa

Deva

NeuterSingularDualPlural
Nominativeikṣukāṇḍam ikṣukāṇḍe ikṣukāṇḍāni
Vocativeikṣukāṇḍa ikṣukāṇḍe ikṣukāṇḍāni
Accusativeikṣukāṇḍam ikṣukāṇḍe ikṣukāṇḍāni
Instrumentalikṣukāṇḍena ikṣukāṇḍābhyām ikṣukāṇḍaiḥ
Dativeikṣukāṇḍāya ikṣukāṇḍābhyām ikṣukāṇḍebhyaḥ
Ablativeikṣukāṇḍāt ikṣukāṇḍābhyām ikṣukāṇḍebhyaḥ
Genitiveikṣukāṇḍasya ikṣukāṇḍayoḥ ikṣukāṇḍānām
Locativeikṣukāṇḍe ikṣukāṇḍayoḥ ikṣukāṇḍeṣu

Compound ikṣukāṇḍa -

Adverb -ikṣukāṇḍam -ikṣukāṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria