Declension table of ?ikṣukāṇḍa

Deva

MasculineSingularDualPlural
Nominativeikṣukāṇḍaḥ ikṣukāṇḍau ikṣukāṇḍāḥ
Vocativeikṣukāṇḍa ikṣukāṇḍau ikṣukāṇḍāḥ
Accusativeikṣukāṇḍam ikṣukāṇḍau ikṣukāṇḍān
Instrumentalikṣukāṇḍena ikṣukāṇḍābhyām ikṣukāṇḍaiḥ ikṣukāṇḍebhiḥ
Dativeikṣukāṇḍāya ikṣukāṇḍābhyām ikṣukāṇḍebhyaḥ
Ablativeikṣukāṇḍāt ikṣukāṇḍābhyām ikṣukāṇḍebhyaḥ
Genitiveikṣukāṇḍasya ikṣukāṇḍayoḥ ikṣukāṇḍānām
Locativeikṣukāṇḍe ikṣukāṇḍayoḥ ikṣukāṇḍeṣu

Compound ikṣukāṇḍa -

Adverb -ikṣukāṇḍam -ikṣukāṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria