Declension table of ?ikṣuka

Deva

MasculineSingularDualPlural
Nominativeikṣukaḥ ikṣukau ikṣukāḥ
Vocativeikṣuka ikṣukau ikṣukāḥ
Accusativeikṣukam ikṣukau ikṣukān
Instrumentalikṣukeṇa ikṣukābhyām ikṣukaiḥ ikṣukebhiḥ
Dativeikṣukāya ikṣukābhyām ikṣukebhyaḥ
Ablativeikṣukāt ikṣukābhyām ikṣukebhyaḥ
Genitiveikṣukasya ikṣukayoḥ ikṣukāṇām
Locativeikṣuke ikṣukayoḥ ikṣukeṣu

Compound ikṣuka -

Adverb -ikṣukam -ikṣukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria