Declension table of ?ikṣukṣetra

Deva

NeuterSingularDualPlural
Nominativeikṣukṣetram ikṣukṣetre ikṣukṣetrāṇi
Vocativeikṣukṣetra ikṣukṣetre ikṣukṣetrāṇi
Accusativeikṣukṣetram ikṣukṣetre ikṣukṣetrāṇi
Instrumentalikṣukṣetreṇa ikṣukṣetrābhyām ikṣukṣetraiḥ
Dativeikṣukṣetrāya ikṣukṣetrābhyām ikṣukṣetrebhyaḥ
Ablativeikṣukṣetrāt ikṣukṣetrābhyām ikṣukṣetrebhyaḥ
Genitiveikṣukṣetrasya ikṣukṣetrayoḥ ikṣukṣetrāṇām
Locativeikṣukṣetre ikṣukṣetrayoḥ ikṣukṣetreṣu

Compound ikṣukṣetra -

Adverb -ikṣukṣetram -ikṣukṣetrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria