Declension table of ?ikṣuja

Deva

MasculineSingularDualPlural
Nominativeikṣujaḥ ikṣujau ikṣujāḥ
Vocativeikṣuja ikṣujau ikṣujāḥ
Accusativeikṣujam ikṣujau ikṣujān
Instrumentalikṣujena ikṣujābhyām ikṣujaiḥ ikṣujebhiḥ
Dativeikṣujāya ikṣujābhyām ikṣujebhyaḥ
Ablativeikṣujāt ikṣujābhyām ikṣujebhyaḥ
Genitiveikṣujasya ikṣujayoḥ ikṣujānām
Locativeikṣuje ikṣujayoḥ ikṣujeṣu

Compound ikṣuja -

Adverb -ikṣujam -ikṣujāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria