Declension table of ?ikṣugandhikā

Deva

FeminineSingularDualPlural
Nominativeikṣugandhikā ikṣugandhike ikṣugandhikāḥ
Vocativeikṣugandhike ikṣugandhike ikṣugandhikāḥ
Accusativeikṣugandhikām ikṣugandhike ikṣugandhikāḥ
Instrumentalikṣugandhikayā ikṣugandhikābhyām ikṣugandhikābhiḥ
Dativeikṣugandhikāyai ikṣugandhikābhyām ikṣugandhikābhyaḥ
Ablativeikṣugandhikāyāḥ ikṣugandhikābhyām ikṣugandhikābhyaḥ
Genitiveikṣugandhikāyāḥ ikṣugandhikayoḥ ikṣugandhikānām
Locativeikṣugandhikāyām ikṣugandhikayoḥ ikṣugandhikāsu

Adverb -ikṣugandhikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria