Declension table of ?ikṣugandhā

Deva

FeminineSingularDualPlural
Nominativeikṣugandhā ikṣugandhe ikṣugandhāḥ
Vocativeikṣugandhe ikṣugandhe ikṣugandhāḥ
Accusativeikṣugandhām ikṣugandhe ikṣugandhāḥ
Instrumentalikṣugandhayā ikṣugandhābhyām ikṣugandhābhiḥ
Dativeikṣugandhāyai ikṣugandhābhyām ikṣugandhābhyaḥ
Ablativeikṣugandhāyāḥ ikṣugandhābhyām ikṣugandhābhyaḥ
Genitiveikṣugandhāyāḥ ikṣugandhayoḥ ikṣugandhānām
Locativeikṣugandhāyām ikṣugandhayoḥ ikṣugandhāsu

Adverb -ikṣugandham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria