Declension table of ?ikṣudaṇḍa

Deva

NeuterSingularDualPlural
Nominativeikṣudaṇḍam ikṣudaṇḍe ikṣudaṇḍāni
Vocativeikṣudaṇḍa ikṣudaṇḍe ikṣudaṇḍāni
Accusativeikṣudaṇḍam ikṣudaṇḍe ikṣudaṇḍāni
Instrumentalikṣudaṇḍena ikṣudaṇḍābhyām ikṣudaṇḍaiḥ
Dativeikṣudaṇḍāya ikṣudaṇḍābhyām ikṣudaṇḍebhyaḥ
Ablativeikṣudaṇḍāt ikṣudaṇḍābhyām ikṣudaṇḍebhyaḥ
Genitiveikṣudaṇḍasya ikṣudaṇḍayoḥ ikṣudaṇḍānām
Locativeikṣudaṇḍe ikṣudaṇḍayoḥ ikṣudaṇḍeṣu

Compound ikṣudaṇḍa -

Adverb -ikṣudaṇḍam -ikṣudaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria