Declension table of ?ikṣubhañjikā

Deva

FeminineSingularDualPlural
Nominativeikṣubhañjikā ikṣubhañjike ikṣubhañjikāḥ
Vocativeikṣubhañjike ikṣubhañjike ikṣubhañjikāḥ
Accusativeikṣubhañjikām ikṣubhañjike ikṣubhañjikāḥ
Instrumentalikṣubhañjikayā ikṣubhañjikābhyām ikṣubhañjikābhiḥ
Dativeikṣubhañjikāyai ikṣubhañjikābhyām ikṣubhañjikābhyaḥ
Ablativeikṣubhañjikāyāḥ ikṣubhañjikābhyām ikṣubhañjikābhyaḥ
Genitiveikṣubhañjikāyāḥ ikṣubhañjikayoḥ ikṣubhañjikānām
Locativeikṣubhañjikāyām ikṣubhañjikayoḥ ikṣubhañjikāsu

Adverb -ikṣubhañjikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria