Declension table of ?ikṣubhakṣitā

Deva

FeminineSingularDualPlural
Nominativeikṣubhakṣitā ikṣubhakṣite ikṣubhakṣitāḥ
Vocativeikṣubhakṣite ikṣubhakṣite ikṣubhakṣitāḥ
Accusativeikṣubhakṣitām ikṣubhakṣite ikṣubhakṣitāḥ
Instrumentalikṣubhakṣitayā ikṣubhakṣitābhyām ikṣubhakṣitābhiḥ
Dativeikṣubhakṣitāyai ikṣubhakṣitābhyām ikṣubhakṣitābhyaḥ
Ablativeikṣubhakṣitāyāḥ ikṣubhakṣitābhyām ikṣubhakṣitābhyaḥ
Genitiveikṣubhakṣitāyāḥ ikṣubhakṣitayoḥ ikṣubhakṣitānām
Locativeikṣubhakṣitāyām ikṣubhakṣitayoḥ ikṣubhakṣitāsu

Adverb -ikṣubhakṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria