Declension table of ?ikṣubhakṣikā

Deva

FeminineSingularDualPlural
Nominativeikṣubhakṣikā ikṣubhakṣike ikṣubhakṣikāḥ
Vocativeikṣubhakṣike ikṣubhakṣike ikṣubhakṣikāḥ
Accusativeikṣubhakṣikām ikṣubhakṣike ikṣubhakṣikāḥ
Instrumentalikṣubhakṣikayā ikṣubhakṣikābhyām ikṣubhakṣikābhiḥ
Dativeikṣubhakṣikāyai ikṣubhakṣikābhyām ikṣubhakṣikābhyaḥ
Ablativeikṣubhakṣikāyāḥ ikṣubhakṣikābhyām ikṣubhakṣikābhyaḥ
Genitiveikṣubhakṣikāyāḥ ikṣubhakṣikayoḥ ikṣubhakṣikāṇām
Locativeikṣubhakṣikāyām ikṣubhakṣikayoḥ ikṣubhakṣikāsu

Adverb -ikṣubhakṣikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria