Declension table of ?ikṣubālikā

Deva

FeminineSingularDualPlural
Nominativeikṣubālikā ikṣubālike ikṣubālikāḥ
Vocativeikṣubālike ikṣubālike ikṣubālikāḥ
Accusativeikṣubālikām ikṣubālike ikṣubālikāḥ
Instrumentalikṣubālikayā ikṣubālikābhyām ikṣubālikābhiḥ
Dativeikṣubālikāyai ikṣubālikābhyām ikṣubālikābhyaḥ
Ablativeikṣubālikāyāḥ ikṣubālikābhyām ikṣubālikābhyaḥ
Genitiveikṣubālikāyāḥ ikṣubālikayoḥ ikṣubālikānām
Locativeikṣubālikāyām ikṣubālikayoḥ ikṣubālikāsu

Adverb -ikṣubālikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria