Declension table of ?ijyaśīla

Deva

NeuterSingularDualPlural
Nominativeijyaśīlam ijyaśīle ijyaśīlāni
Vocativeijyaśīla ijyaśīle ijyaśīlāni
Accusativeijyaśīlam ijyaśīle ijyaśīlāni
Instrumentalijyaśīlena ijyaśīlābhyām ijyaśīlaiḥ
Dativeijyaśīlāya ijyaśīlābhyām ijyaśīlebhyaḥ
Ablativeijyaśīlāt ijyaśīlābhyām ijyaśīlebhyaḥ
Genitiveijyaśīlasya ijyaśīlayoḥ ijyaśīlānām
Locativeijyaśīle ijyaśīlayoḥ ijyaśīleṣu

Compound ijyaśīla -

Adverb -ijyaśīlam -ijyaśīlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria