Declension table of ?īśvaravarman

Deva

MasculineSingularDualPlural
Nominativeīśvaravarmā īśvaravarmāṇau īśvaravarmāṇaḥ
Vocativeīśvaravarman īśvaravarmāṇau īśvaravarmāṇaḥ
Accusativeīśvaravarmāṇam īśvaravarmāṇau īśvaravarmaṇaḥ
Instrumentalīśvaravarmaṇā īśvaravarmabhyām īśvaravarmabhiḥ
Dativeīśvaravarmaṇe īśvaravarmabhyām īśvaravarmabhyaḥ
Ablativeīśvaravarmaṇaḥ īśvaravarmabhyām īśvaravarmabhyaḥ
Genitiveīśvaravarmaṇaḥ īśvaravarmaṇoḥ īśvaravarmaṇām
Locativeīśvaravarmaṇi īśvaravarmaṇoḥ īśvaravarmasu

Compound īśvaravarma -

Adverb -īśvaravarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria