Declension table of ?īśvarasena

Deva

MasculineSingularDualPlural
Nominativeīśvarasenaḥ īśvarasenau īśvarasenāḥ
Vocativeīśvarasena īśvarasenau īśvarasenāḥ
Accusativeīśvarasenam īśvarasenau īśvarasenān
Instrumentalīśvarasenena īśvarasenābhyām īśvarasenaiḥ īśvarasenebhiḥ
Dativeīśvarasenāya īśvarasenābhyām īśvarasenebhyaḥ
Ablativeīśvarasenāt īśvarasenābhyām īśvarasenebhyaḥ
Genitiveīśvarasenasya īśvarasenayoḥ īśvarasenānām
Locativeīśvarasene īśvarasenayoḥ īśvaraseneṣu

Compound īśvarasena -

Adverb -īśvarasenam -īśvarasenāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria